The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


na kadāpi kutrāpi kasyāñcidavasthāyāmapi bhagavantam tasya kṛpām ca vismaret
न कदापि कुत्रापि कस्याञ्चिदवस्थायामपि भगवन्तम् तस्य कृपाम् च विस्मरेत्

na
[na]{ ind.}
1.1
{ na }
kadā
[kadā]{ ind.}
2.1
{ kadaa }
api
[api]{ ind.}
3.1
{ api }
kutra
[kutra]{ ind.}
4.1
{ kutra }
api
[api]{ ind.}
5.1
{ api }
kasyāñcidavasthāyāmapi
[kasyāñcidavasthāyāmapi]{ ?}
6.1
{ }
bhagavantam
[bhagavat]{ m. sg. acc.}
7.1
{ Object [M] }
tasya
[tad]{ n. sg. g. | m. sg. g.}
8.1
{ [N]'s | [M]'s }
kṛpām
[kṛpā]{ f. sg. acc.}
9.1
{ Object [F] }
ca
[ca]{ ind.}
10.1
{ and }
vismaret
[vi-smṛ]{ opt. [1] ac. sg. 3}
11.1
{ It does Object }


कदा अपि कुत्र अपि कस्याञ्चिदवस्थायामपि भगवन्तम् तस्य कृपाम् विस्मरेत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria